A 911-3(2) Rāmāryāśataka
Manuscript culture infobox
Filmed in: A 911/3
Title: Rāmāryāśataka
Dimensions: 23.7 x 12.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1954
Acc No.: NAK 5/7272
Remarks:
Reel No. A 911/3b
MTM Inventory No. 57166
Title *Rāmāryāṣṭādhikaśata
Remarks
Author Mahāmudgala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 22.0 x 12.0 cm
Binding Hole
Folios 7
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation rā.ryā. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/7272b
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
daśakaṃdarakarisiṃhaḥ sītācetaḥsarojarolaṃbaḥ ||
raghukulakairavacandraḥ (2) (pāyād āyāsato) rāmaḥ || 1 ||
tvayi vimukhe makhamukhye
sakhyenānyasya kasya jīvāmi ||
jīvāmi tu bha(3)vadarpita-
vaśanāsanamātrajīvanāḥ sarve ||
paritaḥ paśyasi paritaḥ
śṛṇoṣi parito jagad vijānāsi
(4) māṃ rāma kiṃ tadaṃtar
na śṛṇoṣi na vīkṣyase na vā vetsi || 2 || (fol. 1v1–4)
End
dhanuṣā ripujayadhanuṣā
ruciratarākāranirjitā(6)mbudharā ||
taruṇāruṇanibhacaraṇā
kācana karuṇā ruṇaddhi me hṛdayaṃ || 108 ||
samudravasanāvartti(7)vidvanmaṃḍanamūrtinā ||
āryā viracitāḥ śrīmanmahāmudgalasūriṇā || || (fol. 7v5–7)
Colophon
iti śrīvidvanmukuṭama(8)hāmudgalabhaṭṭaviracitaṃ rāmāryāśatam aṣṭādhikaṃ samāptam || ❁ ||
śūbham bhūyāt || || (fol. 7v7–8)
Microfilm Details
Reel No. A 911/3b
Date of Filming 16-07-1984
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/SG
Date 16-05-2006