A 911-3(2) Rāmāryāśataka

Manuscript culture infobox

Filmed in: A 911/3
Title: Rāmāryāśataka
Dimensions: 23.7 x 12.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1954
Acc No.: NAK 5/7272
Remarks:

Reel No. A 911/3b

MTM Inventory No. 57166

Title *Rāmāryāṣṭādhikaśata

Remarks

Author Mahāmudgala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.0 x 12.0 cm

Binding Hole

Folios 7

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation rā.ryā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/7272b

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

daśakaṃdarakarisiṃhaḥ sītācetaḥsarojarolaṃbaḥ ||
raghukulakairavacandraḥ (2) (pāyād āyāsato) rāmaḥ || 1 ||

tvayi vimukhe makhamukhye
sakhyenānyasya kasya jīvāmi ||
jīvāmi tu bha(3)vadarpita-
vaśanāsanamātrajīvanāḥ sarve ||

paritaḥ paśyasi paritaḥ
śṛṇoṣi parito jagad vijānāsi
(4) māṃ rāma kiṃ tadaṃtar
na śṛṇoṣi na vīkṣyase na vā vetsi || 2 || (fol. 1v1–4)

End

dhanuṣā ripujayadhanuṣā
ruciratarākāranirjitā(6)mbudharā ||
taruṇāruṇanibhacaraṇā
kācana karuṇā ruṇaddhi me hṛdayaṃ || 108 ||

samudravasanāvartti(7)vidvanmaṃḍanamūrtinā ||
āryā viracitāḥ śrīmanmahāmudgalasūriṇā ||    || (fol. 7v5–7)

Colophon

iti śrīvidvanmukuṭama(8)hāmudgalabhaṭṭaviracitaṃ rāmāryāśatam aṣṭādhikaṃ samāptam || ❁ ||

śūbham bhūyāt ||    || (fol. 7v7–8)

Microfilm Details

Reel No. A 911/3b

Date of Filming 16-07-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 16-05-2006